11/06/2021

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak. The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki, Drupad, the five sons of Draupadi, and the mighty-armed Abhimanyu, son of Subhadra, all blew their respective conch shells, O Ruler of the earth. ~ Chapter 1 Verse 16 - 18 Shared via Daily Bhagavat Gita - English App. https://ift.tt/3wczozI

from Buffer
via IFTTT

Niciun comentariu:

Trimiteți un comentariu