03/07/2021

TEXTS 32-35 kiṁ no rājyena govinda kiṁ bhogair jīvitena vā yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ta ime 'vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā etān na hantum icchāmi ghnato 'pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛte nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana SYNONYMS kim—what use; naḥ—to us; rājyena—is the kingdom; govinda—O Kṛṣṇa; kim—what; bhogaiḥ—enjoyment; jīvitena—by living; vā—either; yeṣām—for whom; arthe—for the matter of; kāṅkṣitam—desired; naḥ—our; rājyam—kingdom; bhogāḥ—material enjoyment; sukhāni—all happiness; ca—also; te—all of them; ime—these; avasthitāḥ—situated; yuddhe—in this battlefield; prāṇān—lives; tyaktvā—giving up; dhanāni—riches; ca—also; ācāryāḥ—teachers; pitaraḥ—fathers; putrāḥ—sons; tathā—as well as; eva—certainly; ca—also; pitāmahāḥ—grandfathers; mātulāḥ—maternal uncles; śvaśurāḥ—fathers-in-law; pautrāḥ—grandsons; śyālāḥ—brothers-in-law; sambandhinaḥ—relatives; tathā—as well as; etān—all these; na—never; hantum—for killing; icchāmi—do I wish; ghnataḥ—being killed; api—even; madhusūdana—O killer of the demon Madhu (Kṛṣṇa); api—even if; trailokya—of the three worlds; rājyasya—of the kingdoms; hetoḥ—in exchange; kim—what to speak of; nu—only; mahī-kṛte—for the sake of earth; nihatya—by killing; dhārtarāṣṭrān—the sons of Dhṛtarāṣṭra; naḥ—our; kā—what; prītiḥ—pleasure; syāt—will there be; janārdana—O maintainer of all living entities.... https://ift.tt/3hbIUhx

from Buffer
via IFTTT

Niciun comentariu:

Trimiteți un comentariu